Chapter 1 शुचिपर्यावरणम् Quiz| Class 10

0
MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers

Class 10 Sanskrit Chapter 1 Quiz

Q1.

अधोलिखितश्लोकान् पठित्वा निर्देशानुसार प्रश्नान् उत्तरत

दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्।

Question -
‘अहर्निशम्’ इति पदस्य पर्यायपदम् किम्?

A.अनिशं
B.दनिशं
C.चलदनिशं
D.निशम्
Ans: अनिशं
Q2. ‘दशनैः’ इति पदस्य विशेषणपदं किम्?
A.दुर्दान्त
B.दुर्दान्तैः
C.दान्तैः
D.रमुना
Ans: दुर्दान्तैः
Q3. ‘सुकरम्’ इति पदस्य विपरीतार्थकम् पदं किम्?
A.शरणम्
B.दुर्वहम्
C.दुर्व
D.शुचि
Ans: दुर्वहम्
Q4. ‘भ्रमति’ इति क्रियापदस्य कर्तृपदम् किम्?
A.वक्रम्
B.मनः
C.तनुः
D.कालायसचक्रम
Ans: कालायसचक्रम
Q5.

कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्॥

Question -
‘कज्जलमलिनं’ इति पदस्य विशेष्यपदं किम्?

A.यानम्
B.धूमं
C.ध्वानम्
D.शकटीयानम्
Ans: धूमं
Q6. ‘ग्रहणाति’ इति पदस्य विपरीतार्थकम् पदं किम्?
A.वितरन्ती
B.मुञ्चति
C.ध्वानम्
D.संसरणम्
Ans: मुञ्चति
Q7. ‘पङक्तिः इत्यर्थे किम् पदं प्रयुक्तम्?
A.माला
B.अनन्ताः
C.पङ्क्ताः
D.ध्वानम्
Ans: माला
Q8. ‘शतशकटीयानम्-धूमं मुञ्चति।’ रिक्तपूर्तिः क्रियताम्
A.कज्जल
B.मलिनं
C.ध्वानम्
D.कज्जलमलिनम्
Ans: कज्जलमलिनम्
Q9.

कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।

Question -
‘कान्तारे’ इति पदस्य विशेषणपदं किम्?

A.एकान्ते
B.ग्राम
C.ग्रामान्तरे
D.क्षणमपि
Ans: एकान्ते
Q10. ‘जलं’ इत्यर्थे किम् पदं प्रयुक्तम्?
A.कालं
B.नय
C.पयः
D.पूरम्
Ans: पयः
Q11. श्लोकस्य प्रथमे पंक्तौ क्रियापदम् किम्?
A.किञ्चित्
B.कालं
C.माम्
D.नय
Ans: नय
Q12. कविः एकान्ते कान्तारे सञ्चरणम् कर्तुम्। रिक्तपूर्तिः कुरुत
A.इच्छामि
B.स्यात्
C.इच्छति
D.ऐच्छन्।
Ans: इच्छति
Q13.

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा॥
मानवाय जीवनं कामये नो जीवन्मरणम्।

Question -
‘भवन्तु’ इति क्रियापदस्य कर्तृपदं किम्?

A.प्रस्तरतले
B.पिष्टा
C.लतातरुगुल्माः
D.लता
Ans: लतातरुगुल्माः
Q14. ‘प्रकृत्याम्’ इति पदस्य समानार्थकपदं किम्?
A.निसर्गे
B.प्रस्तरतले
C.पाषाणी
D.सभ्यता
Ans: निसर्गे
Q15. ‘जीवनं’ इति पदस्य विपरीतार्थकम् पदं किम्?
A.पिष्टाः
B.समाविष्टा
C.मरणम्
D.स्यात्
Ans: मरणम्
Q16. ‘पाषाणी सभ्यता – समाविष्टा न स्यात्।’ रिक्तपूर्तिः कुरुत
A.प्रस्तरतले
B.संसारे
C.निसर्ग
D.ग्रामे
Ans: निसर्ग
Q17.

रेखांकितपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थ चित्वा लिखत

Question -
पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात्।

A.प्रकृतिः
B.धरातलं
C.नीरसता
D.प्रकृत्याम्
Ans: प्रकृत्याम्
Q18. अत्र जीवितं दुर्वहम् जातम्।
A.दुष्करम्
B.सुखकरं
C.सुकरं
D.दु:खद
Ans: दुष्करम्
Q19. महानगरमध्ये अनिशं कालायसचक्रम् चलति।
A.निशायाम्
B.दिवा
C.अहर्निशम्
D.निशम्य
Ans: अहर्निशम्
Q20. तनुः पेषयद् सदा वक्रम् भ्रमति।
A.पुत्रः
B.जीव:
C.पुत्रं
D.शरीरम्
Ans: शरीरम्


Class 10 Sanskrit MCQsBased Quiz with Answers

Practicing these CBSE NCERT Objective MCQ Questions of Class 10 will help you to attempt the exam with confidence.

Tags

Post a Comment

0 Comments
Post a Comment (0)
To Top